A 587-6 Ākaḍārādekāsañjñetisūtra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 587/6
Title: Ākaḍārādekāsañjñetisūtra
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4055
Remarks:
Reel No. A 587-6
Inventory No.: 1889
Reel No.: A 0587/06
Title Ākaḍārādekāsañjñāsūtravyākhyā
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State complete
Folios 2
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. dā. sū. vā. and in the lower right-hand margin under the word śrīrāmaḥ
King
Place of Deposit NAK
Accession No. 5/4055
Manuscript Features
The MS is a commentary on Ākaḍārādekāsañjñā sūtra of Pāṇini (1.4.1).
Excerpts
Beginning
❖ śrībālātripurāsundarīdevyai namaḥ || || ākaḍārād ekā saṃjñā || || anyatra saṃjñānāṃ samāveśasya dṛṣṭatvenātrāpi sa prāpnotīti sūtram | atraikā saṃjñeti pāṭhaḥ paraṃ kāryyam iti vā kāryyaśabdena saṃjñāprakaraṇāt saiva | tatra vai niyamaḥ aṃtye vidhāyakatvam | tatrāṃte yasyāḥ pūrvasyā anavakāśayā pūrvayā bādhaḥ prāpnoti (fol. 1r1–2)
End
śeṣād vibhāṣety atra śeṣādhikārād ity arthalābhārtham iti paraṃ kāryam iti paraṃkāryyam iti pāṭhe pi saṃkhyāsamānādhikaraṇanañsamāse kṛñeṣu doṣaḥ pariharttuṃ śakyaḥ parantūnmattagaṅgam ity atra doṣāt paraṃ kāryam iti pāṭho bhagavatā dūṣitaḥ ṛtviye doṣāc ca || || iti ākaḍāravādaḥ samāptaḥ || || (fol. 2v, left-hand margin)
Colophon
iti ākaḍāravādaḥ samāptaḥ || || (fol. 2v19)
Microfilm Details
Reel No.:A 0587/06
Date of Filming 29-05-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 11-02-2010
Bibliography