A 587-6 Ākaḍārādekāsañjñetisūtra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/6
Title: Ākaḍārādekāsañjñetisūtra
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4055
Remarks:


Reel No. A 587-6

Inventory No.: 1889

Reel No.: A 0587/06

Title Ākaḍārādekāsañjñāsūtravyākhyā

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Folios 2

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. dā. sū. vā. and in the lower right-hand margin under the word śrīrāmaḥ

King

Place of Deposit NAK

Accession No. 5/4055

Manuscript Features

The MS is a commentary on Ākaḍārādekāsañjñā sūtra of Pāṇini (1.4.1).

Excerpts

Beginning

❖ śrībālātripurāsundarīdevyai namaḥ || || ākaḍārād ekā saṃjñā || || anyatra saṃjñānāṃ samāveśasya dṛṣṭatvenātrāpi sa prāpnotīti sūtram | atraikā saṃjñeti pāṭhaḥ paraṃ kāryyam iti vā kāryyaśabdena saṃjñāprakaraṇāt saiva | tatra vai niyamaḥ aṃtye vidhāyakatvam | tatrāṃte yasyāḥ pūrvasyā anavakāśayā pūrvayā bādhaḥ prāpnoti (fol. 1r1–2)

End

śeṣād vibhāṣety atra śeṣādhikārād ity arthalābhārtham iti paraṃ kāryam iti paraṃkāryyam iti pāṭhe pi saṃkhyāsamānādhikaraṇanañsamāse kṛñeṣu doṣaḥ pariharttuṃ śakyaḥ parantūnmattagaṅgam ity atra doṣāt paraṃ kāryam iti pāṭho bhagavatā dūṣitaḥ ṛtviye doṣāc ca || || iti ākaḍāravādaḥ samāptaḥ || || (fol. 2v, left-hand margin)

Colophon

iti ākaḍāravādaḥ samāptaḥ || || (fol. 2v19)

Microfilm Details

Reel No.:A 0587/06

Date of Filming 29-05-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-02-2010

Bibliography